A 206-8 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 206/8
Title: Kulārṇavatantra
Dimensions: 29.5 x 13 cm x 48 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/8
Remarks:


Reel No. A 206-8 Inventory No. 36693

Title Kulārṇavamahārahasya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.5 x 13.0 cm

Folios 48

Lines per Folio 13–14

Foliation figures in the lower middle right-hand margin on the verso

Scribe Caturbhuja Karmmācārya

Date of Copying SAM 891

Place of Deposit NAK

Accession No. 1/8

Manuscript Features

Excerpts

Beginning

❖ śrīgurubhyo namaḥ ||

guruṃ gaṇapatiṃ durggāṃ veṭukaṃ śivam acyutaṃ |

brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye ||

anādyāyākhilādyāya (2) māyine gatamāyine |

arūpāya sarūpāye śivāya gurave namaḥ ||

parāprāsādamamtrāya saccidānandacetase |

agniṣomasvarūpāya (!) tryambakā(3)ya namo namaḥ || 3 || (fol. 1r1–3)

End

sādhakānāṃ hitāthāya (!) bhuktimuktiphalaikṣiṇāṃ ||

yaś corddhāmnāya mahātmyaṃ, patitvā cakrasaṃnidhau |

bhaktyā parama(10)yā devi yaḥ śṛṇoti sa kaulikaḥ ||

vratadānatapastīrtha,yajñadārccanādiṣu (!) |

tatphalaṃ koṭiguṇitaṃ, labhate nātra saṃśayaḥ ||

tatsannidhau sanivaset (!) (11) nātra kāryyā vicāraṇā ||     || (fol. 48v9–11)

Colophon

iti śrīkulārṇṇavamahārahasye sapādalakṣagranthe paṃcamakhaṇḍe nāmavāsanādikathanaṃ nāma sptadaśo(12)llāsaḥ samāpta (!) || 7 ||

śubham astu sarvvadākāraṃ ||

samvat 891 mi āsā (!) māse, śuklapakṣe dvādasyāṃ (!) tithau, maṅgavārasare, (!) tasmin dine saṃpūrṇṇaṃ bhava(13)ti |

liṣitaṃ karmmācāryyacaturbhujena śubhaṃ || ❁ || (fol. 48v11–13)

Microfilm Details

Reel No. A 206/8

Date of Filming 14-11-1971

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r (out of focus as well)

Catalogued by

Date 21-03-2007

Bibliography